A 400-7 Sūryaśataka

Manuscript culture infobox

Filmed in: A 400/7
Title: Sūryaśataka
Dimensions: 27.2 x 9.1 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/327
Remarks:


Reel No. A 400-7 Inventory No.

Title Sūryaśataka

Subject Kāvya

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 9.1 cm

Folios 16

Lines per Folio 7

Foliation figures on the verso, the lower right-hand margin under the word kira/raśmi/aśva/ratha/maṇḍa/sūrya

Place of Deposit NAK

Accession No. 2/327

Manuscript Features

Excerpts

Beginning

oṃ namaḥ sūryyāya ||

jambhārātībhakumbhodbhavam iva dadhataḥ sāṃdrasiṃdūrareṇuṃ

raktāḥ siktair ivoghair udayagiritaṭīdhātudhārādravasya |

āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai

bhūyāsur bhāsayaṃto bhuvanam abhinavā bhānavo bhānavīyāḥ || 1 ||

(fol. 1v1‒3)


End

devaḥ kim bāndhavaḥ syāt priyasuhṛd athavācāryya āhosvid āryyo

rakṣācakṣur nudīpo gurur uta janako jīvitaṃ bījam ojaḥ |

evaṃ nirṇīyate yaḥ ka iti na jagatāṃ sarvvathā sarvvadāsau

sarvvākāropakārī diśatu daśaśatābhīṣur abhyarthitam vaḥ || 100 ||

(fol. 16v2‒4)


Colophon

iti śrīkavicakravarttīmayūrabhaṭṭaviracitaṃ śrīryyavarṇanaṃ samāptam || || śubhaṃ bhūyāt || (fol. 16v5)

Microfilm Details

Reel No. A 400/7

Date of Filming 18-07-1972

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 29-04-2010

Bibliography