A 400-7 Sūryaśataka
Manuscript culture infobox
Filmed in: A 400/7
Title: Sūryaśataka
Dimensions: 27.2 x 9.1 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/327
Remarks:
Reel No. A 400-7
Inventory No.
Title Sūryaśataka
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 9.1 cm
Folios 16
Lines per Folio 7
Foliation figures on the verso, the lower right-hand margin under the word kira/raśmi/aśva/ratha/maṇḍa/sūrya
Place of Deposit NAK
Accession No. 2/327
Manuscript Features
Excerpts
Beginning
oṃ namaḥ sūryyāya ||
jambhārātībhakumbhodbhavam iva dadhataḥ sāṃdrasiṃdūrareṇuṃ
raktāḥ siktair ivoghair udayagiritaṭīdhātudhārādravasya |
āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai
bhūyāsur bhāsayaṃto bhuvanam abhinavā bhānavo bhānavīyāḥ || 1 ||
(fol. 1v1‒3)
End
devaḥ kim bāndhavaḥ syāt priyasuhṛd athavācāryya āhosvid āryyo
rakṣācakṣur nudīpo gurur uta janako jīvitaṃ bījam ojaḥ |
evaṃ nirṇīyate yaḥ ka iti na jagatāṃ sarvvathā sarvvadāsau
sarvvākāropakārī diśatu daśaśatābhīṣur abhyarthitam vaḥ || 100 ||
(fol. 16v2‒4)
Colophon
iti śrīkavicakravarttīmayūrabhaṭṭaviracitaṃ śrīryyavarṇanaṃ samāptam || || śubhaṃ bhūyāt || (fol. 16v5)
Microfilm Details
Reel No. A 400/7
Date of Filming 18-07-1972
Exposures
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by AN
Date 29-04-2010
Bibliography